Original

प्राजापत्यं ह्यङ्गिरसं पृष्टवानस्मि भारत ।यथा मां त्वं तथैवाहं पृष्टवांस्तं तपोधनम् ॥ ९ ॥

Segmented

प्राजापत्यम् हि अङ्गिरसम् पृष्टवान् अस्मि भारत यथा माम् त्वम् तथा एव अहम् पृष्टः तम् तपोधनम्

Analysis

Word Lemma Parse
प्राजापत्यम् प्राजापत्य pos=a,g=m,c=2,n=s
हि हि pos=i
अङ्गिरसम् अङ्गिरस् pos=n,g=m,c=2,n=s
पृष्टवान् प्रच्छ् pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s
यथा यथा pos=i
माम् मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
तथा तथा pos=i
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
पृष्टः प्रच्छ् pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
तपोधनम् तपोधन pos=a,g=m,c=2,n=s