Original

इदं खलु महाराज श्रुतमासीत्पुरातनम् ।उपवासविधौ श्रेष्ठा ये गुणा भरतर्षभ ॥ ८ ॥

Segmented

इदम् खलु महा-राज श्रुतम् आसीत् पुरातनम् उपवास-विधौ श्रेष्ठा ये गुणा भरत-ऋषभ

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
खलु खलु pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
आसीत् अस् pos=v,p=3,n=s,l=lan
पुरातनम् पुरातन pos=n,g=n,c=1,n=s
उपवास उपवास pos=n,comp=y
विधौ विधि pos=n,g=m,c=7,n=s
श्रेष्ठा श्रेष्ठ pos=a,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
गुणा गुण pos=n,g=m,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s