Original

वैशंपायन उवाच ।एवं ब्रुवाणं कौन्तेयं धर्मज्ञं धर्मतत्त्ववित् ।धर्मपुत्रमिदं वाक्यं भीष्मः शांतनवोऽब्रवीत् ॥ ७ ॥

Segmented

वैशंपायन उवाच एवम् ब्रुवाणम् कौन्तेयम् धर्म-ज्ञम् धर्म-तत्त्व-विद् धर्मपुत्रम् इदम् वाक्यम् भीष्मः शांतनवो ऽब्रवीत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
ब्रुवाणम् ब्रू pos=va,g=m,c=2,n=s,f=part
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
ज्ञम् ज्ञ pos=a,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
धर्मपुत्रम् धर्मपुत्र pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शांतनवो शांतनव pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan