Original

विमुच्यते चापि स सर्वसंकरैर्न चास्य दोषैरभिभूयते मनः ।वियोनिजानां च विजानते रुतं ध्रुवां च कीर्तिं लभते नरोत्तमः ॥ ६९ ॥

Segmented

विमुच्यते च अपि स सर्व-संकरैः न च अस्य दोषैः अभिभूयते मनः वियोनि-जानाम् च विजानते रुतम् ध्रुवाम् च कीर्तिम् लभते नर-उत्तमः

Analysis

Word Lemma Parse
विमुच्यते विमुच् pos=v,p=3,n=s,l=lat
pos=i
अपि अपि pos=i
तद् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
संकरैः संकर pos=n,g=m,c=3,n=p
pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
दोषैः दोष pos=n,g=m,c=3,n=p
अभिभूयते अभिभू pos=v,p=3,n=s,l=lat
मनः मनस् pos=n,g=n,c=1,n=s
वियोनि वियोनि pos=n,comp=y
जानाम् pos=a,g=m,c=6,n=p
pos=i
विजानते विज्ञा pos=v,p=3,n=p,l=lat
रुतम् रुत pos=n,g=n,c=2,n=s
ध्रुवाम् ध्रुव pos=a,g=f,c=2,n=s
pos=i
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
नर नर pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s