Original

इमं तु कौन्तेय यथाक्रमं विधिं प्रवर्तितं ह्यङ्गिरसा महर्षिणा ।पठेत यो वै शृणुयाच्च नित्यदा न विद्यते तस्य नरस्य किल्बिषम् ॥ ६८ ॥

Segmented

इमम् तु कौन्तेय यथाक्रमम् विधिम् प्रवर्तितम् हि अङ्गिरस् महा-ऋषिणा पठेत यो वै शृणुयात् च नित्यदा न विद्यते तस्य नरस्य किल्बिषम्

Analysis

Word Lemma Parse
इमम् इदम् pos=n,g=m,c=2,n=s
तु तु pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
यथाक्रमम् यथाक्रमम् pos=i
विधिम् विधि pos=n,g=m,c=2,n=s
प्रवर्तितम् प्रवर्तय् pos=va,g=m,c=2,n=s,f=part
हि हि pos=i
अङ्गिरस् अङ्गिरस् pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
ऋषिणा ऋषि pos=n,g=m,c=3,n=s
पठेत पठ् pos=v,p=3,n=s,l=vidhilin
यो यद् pos=n,g=m,c=1,n=s
वै वै pos=i
शृणुयात् श्रु pos=v,p=3,n=s,l=vidhilin
pos=i
नित्यदा नित्यदा pos=i
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
नरस्य नर pos=n,g=m,c=6,n=s
किल्बिषम् किल्बिष pos=n,g=n,c=1,n=s