Original

इदमङ्गिरसा पूर्वं महर्षिभ्यः प्रदर्शितम् ।यः प्रदर्शयते नित्यं न स दुःखमवाप्नुते ॥ ६७ ॥

Segmented

इदम् अङ्गिरसा पूर्वम् महा-ऋषिभ्यः प्रदर्शितम् यः प्रदर्शयते नित्यम् न स दुःखम् अवाप्नुते

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
अङ्गिरसा अङ्गिरस् pos=n,g=m,c=3,n=s
पूर्वम् पूर्वम् pos=i
महा महत् pos=a,comp=y
ऋषिभ्यः ऋषि pos=n,g=m,c=4,n=p
प्रदर्शितम् प्रदर्शय् pos=va,g=n,c=1,n=s,f=part
यः यद् pos=n,g=m,c=1,n=s
प्रदर्शयते प्रदर्शय् pos=v,p=3,n=s,l=lat
नित्यम् नित्यम् pos=i
pos=i
तद् pos=n,g=m,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
अवाप्नुते अवाप् pos=v,p=3,n=s,l=lat