Original

दिव्यं वर्षसहस्रं हि विश्वामित्रेण धीमता ।क्षान्तमेकेन भक्तेन तेन विप्रत्वमागतः ॥ ६५ ॥

Segmented

दिव्यम् वर्ष-सहस्रम् हि विश्वामित्रेण धीमता क्षान्तम् एकेन भक्तेन तेन विप्र-त्वम् आगतः

Analysis

Word Lemma Parse
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
वर्ष वर्ष pos=n,comp=y
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
हि हि pos=i
विश्वामित्रेण विश्वामित्र pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s
क्षान्तम् क्षम् pos=va,g=n,c=1,n=s,f=part
एकेन एक pos=n,g=n,c=3,n=s
भक्तेन भक्त pos=n,g=n,c=3,n=s
तेन तेन pos=i
विप्र विप्र pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part