Original

उपोष्य विधिवद्देवास्त्रिदिवं प्रतिपेदिरे ।ऋषयश्च परां सिद्धिमुपवासैरवाप्नुवन् ॥ ६४ ॥

Segmented

उपोष्य विधिवद् देवाः त्रिदिवम् प्रतिपेदिरे ऋषयः च पराम् सिद्धिम् उपवासैः अवाप्नुवन्

Analysis

Word Lemma Parse
उपोष्य उपवस् pos=vi
विधिवद् विधिवत् pos=i
देवाः देव pos=n,g=m,c=1,n=p
त्रिदिवम् त्रिदिव pos=n,g=n,c=2,n=s
प्रतिपेदिरे प्रतिपद् pos=v,p=3,n=p,l=lit
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
पराम् पर pos=n,g=f,c=2,n=s
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
उपवासैः उपवास pos=n,g=m,c=3,n=p
अवाप्नुवन् अवाप् pos=v,p=3,n=p,l=lan