Original

ब्राह्मणेभ्यः परं नास्ति पावनं दिवि चेह च ।उपवासैस्तथा तुल्यं तपःकर्म न विद्यते ॥ ६३ ॥

Segmented

ब्राह्मणेभ्यः परम् न अस्ति पावनम् दिवि च इह च उपवासैः तथा तुल्यम् तपः-कर्म न विद्यते

Analysis

Word Lemma Parse
ब्राह्मणेभ्यः ब्राह्मण pos=n,g=m,c=5,n=p
परम् पर pos=n,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
पावनम् पावन pos=n,g=n,c=1,n=s
दिवि दिव् pos=n,g=,c=7,n=s
pos=i
इह इह pos=i
pos=i
उपवासैः उपवास pos=n,g=m,c=3,n=p
तथा तथा pos=i
तुल्यम् तुल्य pos=a,g=n,c=1,n=s
तपः तपस् pos=n,comp=y
कर्म कर्मन् pos=n,g=n,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat