Original

नास्ति वेदात्परं शास्त्रं नास्ति मातृसमो गुरुः ।न धर्मात्परमो लाभस्तपो नानशनात्परम् ॥ ६२ ॥

Segmented

न अस्ति वेदात् परम् शास्त्रम् न अस्ति मातृ-समः गुरुः न धर्मात् परमो लाभः तपः न अनशनात् परम्

Analysis

Word Lemma Parse
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
वेदात् वेद pos=n,g=m,c=5,n=s
परम् पर pos=n,g=n,c=1,n=s
शास्त्रम् शास्त्र pos=n,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
मातृ मातृ pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
pos=i
धर्मात् धर्म pos=n,g=m,c=5,n=s
परमो परम pos=a,g=m,c=1,n=s
लाभः लाभ pos=n,g=m,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s
pos=i
अनशनात् अनशन pos=n,g=n,c=5,n=s
परम् पर pos=n,g=n,c=1,n=s