Original

यावन्ति रोमकूपाणि तस्य गात्रेषु पाण्डव ।तावन्त्येव सहस्राणि वर्षाणां दिवि मोदते ॥ ६१ ॥

Segmented

यावन्ति रोमकूपाणि तस्य गात्रेषु पाण्डव तावन्ति एव सहस्राणि वर्षाणाम् दिवि मोदते

Analysis

Word Lemma Parse
यावन्ति यावत् pos=a,g=n,c=1,n=p
रोमकूपाणि रोमकूप pos=n,g=n,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
गात्रेषु गात्र pos=n,g=n,c=7,n=p
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
तावन्ति तावत् pos=a,g=n,c=2,n=p
एव एव pos=i
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
वर्षाणाम् वर्ष pos=n,g=m,c=6,n=p
दिवि दिव् pos=n,g=,c=7,n=s
मोदते मुद् pos=v,p=3,n=s,l=lat