Original

पताकादीपिकाकीर्णे दिव्यघण्टानिनादिते ।स्त्रीसहस्रानुचरिते स नरः सुखमेधते ॥ ६० ॥

Segmented

पताका-दीपिका-आकीर्णे दिव्य-घण्टा-निनादिते स्त्री-सहस्र-अनुचरिते स नरः सुखम् एधते

Analysis

Word Lemma Parse
पताका पताका pos=n,comp=y
दीपिका दीपिका pos=n,comp=y
आकीर्णे आकृ pos=va,g=n,c=7,n=s,f=part
दिव्य दिव्य pos=a,comp=y
घण्टा घण्टा pos=n,comp=y
निनादिते निनादय् pos=va,g=n,c=7,n=s,f=part
स्त्री स्त्री pos=n,comp=y
सहस्र सहस्र pos=n,comp=y
अनुचरिते अनुचर् pos=va,g=n,c=7,n=s,f=part
तद् pos=n,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s
सुखम् सुखम् pos=i
एधते एध् pos=v,p=3,n=s,l=lat