Original

उपोष्य चापि किं तेन प्रदेयं स्यान्नराधिप ।धर्मेण च सुखानर्थाँल्लभेद्येन ब्रवीहि तम् ॥ ६ ॥

Segmented

उपोष्य च अपि किम् तेन प्रदेयम् स्यात् नराधिपैः

Analysis

Word Lemma Parse
उपोष्य उपवस् pos=vi
pos=i
अपि अपि pos=i
किम् pos=n,g=n,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
प्रदेयम् प्रदा pos=va,g=n,c=1,n=s,f=krtya
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
नराधिपैः नराधिप pos=n,g=m,c=8,n=s