Original

स्वस्थः सफलसंकल्पः सुखी विगतकल्मषः ।अनश्नन्देहमुत्सृज्य फलं प्राप्नोति मानवः ॥ ५८ ॥

Segmented

स्वस्थः सफल-संकल्पः सुखी विगत-कल्मषः अन् अशानः देहम् उत्सृज्य फलम् प्राप्नोति मानवः

Analysis

Word Lemma Parse
स्वस्थः स्वस्थ pos=a,g=m,c=1,n=s
सफल सफल pos=a,comp=y
संकल्पः संकल्प pos=n,g=m,c=1,n=s
सुखी सुखिन् pos=a,g=m,c=1,n=s
विगत विगम् pos=va,comp=y,f=part
कल्मषः कल्मष pos=n,g=m,c=1,n=s
अन् अन् pos=i
अशानः अश् pos=va,g=m,c=1,n=s,f=part
देहम् देह pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
फलम् फल pos=n,g=n,c=2,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
मानवः मानव pos=n,g=m,c=1,n=s