Original

दुःखितस्यार्थमानाभ्यां द्रव्याणां प्रतिपादनम् ।न चैते स्वर्गकामस्य रोचन्ते सुखमेधसः ॥ ५६ ॥

Segmented

दुःखितस्य अर्थ-मानाभ्याम् द्रव्याणाम् प्रतिपादनम् न च एते स्वर्ग-कामस्य रोचन्ते सुख-मेधस्

Analysis

Word Lemma Parse
दुःखितस्य दुःखित pos=a,g=m,c=6,n=s
अर्थ अर्थ pos=n,comp=y
मानाभ्याम् मान pos=n,g=m,c=3,n=d
द्रव्याणाम् द्रव्य pos=n,g=n,c=6,n=p
प्रतिपादनम् प्रतिपादन pos=n,g=n,c=1,n=s
pos=i
pos=i
एते एतद् pos=n,g=m,c=1,n=p
स्वर्ग स्वर्ग pos=n,comp=y
कामस्य काम pos=n,g=m,c=6,n=s
रोचन्ते रुच् pos=v,p=3,n=p,l=lat
सुख सुख pos=a,comp=y
मेधस् मेधस् pos=n,g=m,c=6,n=s