Original

क्षीणस्याप्यायनं दृष्टं क्षतस्य क्षतरोहणम् ।व्याधितस्यौषधग्रामः क्रुद्धस्य च प्रसादनम् ॥ ५५ ॥

Segmented

क्षीणस्य आप्यायनम् दृष्टम् क्षतस्य क्षत-रोहणम् व्याधितस्य औषध-ग्रामः क्रुद्धस्य च प्रसादनम्

Analysis

Word Lemma Parse
क्षीणस्य क्षि pos=va,g=m,c=6,n=s,f=part
आप्यायनम् आप्यायन pos=n,g=n,c=1,n=s
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
क्षतस्य क्षन् pos=va,g=m,c=6,n=s,f=part
क्षत क्षत pos=n,comp=y
रोहणम् रोहण pos=n,g=n,c=1,n=s
व्याधितस्य व्याधित pos=a,g=m,c=6,n=s
औषध औषध pos=n,comp=y
ग्रामः ग्राम pos=n,g=m,c=1,n=s
क्रुद्धस्य क्रुध् pos=va,g=m,c=6,n=s,f=part
pos=i
प्रसादनम् प्रसादन pos=n,g=n,c=1,n=s