Original

सहस्रहंससंयुक्ते विमाने सोमवर्चसि ।स गत्वा स्त्रीशताकीर्णे रमते भरतर्षभ ॥ ५४ ॥

Segmented

सहस्र-हंस-संयुक्ते विमाने सोम-वर्चस् स गत्वा स्त्री-शत-आकीर्णे रमते भरत-ऋषभ

Analysis

Word Lemma Parse
सहस्र सहस्र pos=n,comp=y
हंस हंस pos=n,comp=y
संयुक्ते संयुज् pos=va,g=n,c=7,n=s,f=part
विमाने विमान pos=n,g=n,c=7,n=s
सोम सोम pos=n,comp=y
वर्चस् वर्चस् pos=n,g=n,c=7,n=s
तद् pos=n,g=m,c=1,n=s
गत्वा गम् pos=vi
स्त्री स्त्री pos=n,comp=y
शत शत pos=n,comp=y
आकीर्णे आकृ pos=va,g=n,c=7,n=s,f=part
रमते रम् pos=v,p=3,n=s,l=lat
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s