Original

आर्तो वा व्याधितो वापि गच्छेदनशनं तु यः ।शतं वर्षसहस्राणां मोदते दिवि स प्रभो ।काञ्चीनूपुरशब्देन सुप्तश्चैव प्रबोध्यते ॥ ५३ ॥

Segmented

आर्तो वा व्याधितो वा अपि गच्छेद् अनशनम् तु यः शतम् वर्ष-सहस्राणाम् मोदते दिवि स प्रभो काञ्ची-नूपुर-शब्देन सुप्तः च एव प्रबोध्यते

Analysis

Word Lemma Parse
आर्तो आर्त pos=a,g=m,c=1,n=s
वा वा pos=i
व्याधितो व्याधित pos=a,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
गच्छेद् गम् pos=v,p=3,n=s,l=vidhilin
अनशनम् अनशन pos=n,g=n,c=2,n=s
तु तु pos=i
यः यद् pos=n,g=m,c=1,n=s
शतम् शत pos=n,g=n,c=2,n=s
वर्ष वर्ष pos=n,comp=y
सहस्राणाम् सहस्र pos=n,g=n,c=6,n=p
मोदते मुद् pos=v,p=3,n=s,l=lat
दिवि दिव् pos=n,g=,c=7,n=s
तद् pos=n,g=m,c=1,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s
काञ्ची काञ्ची pos=n,comp=y
नूपुर नूपुर pos=n,comp=y
शब्देन शब्द pos=n,g=m,c=3,n=s
सुप्तः स्वप् pos=va,g=m,c=1,n=s,f=part
pos=i
एव एव pos=i
प्रबोध्यते प्रबोधय् pos=v,p=3,n=s,l=lat