Original

दिवं हंसप्रयुक्तेन विमानेन स गच्छति ।शतं चाप्सरसः कन्या रमयन्त्यपि तं नरम् ॥ ५२ ॥

Segmented

दिवम् हंस-प्रयुक्तेन विमानेन स गच्छति शतम् च अप्सरसः कन्या रमयन्ति अपि तम् नरम्

Analysis

Word Lemma Parse
दिवम् दिव् pos=n,g=,c=2,n=s
हंस हंस pos=n,comp=y
प्रयुक्तेन प्रयुज् pos=va,g=n,c=3,n=s,f=part
विमानेन विमान pos=n,g=n,c=3,n=s
तद् pos=n,g=m,c=1,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat
शतम् शत pos=n,g=n,c=1,n=s
pos=i
अप्सरसः अप्सरस् pos=n,g=f,c=1,n=p
कन्या कन्या pos=n,g=f,c=1,n=p
रमयन्ति रमय् pos=v,p=3,n=p,l=lat
अपि अपि pos=i
तम् तद् pos=n,g=m,c=2,n=s
नरम् नर pos=n,g=m,c=2,n=s