Original

अनार्तो व्याधिरहितो गच्छेदनशनं तु यः ।पदे पदे यज्ञफलं स प्राप्नोति न संशयः ॥ ५१ ॥

Segmented

अन् आर्तः व्याधि-रहितः गच्छेद् अनशनम् तु यः पदे पदे यज्ञ-फलम् स प्राप्नोति न संशयः

Analysis

Word Lemma Parse
अन् अन् pos=i
आर्तः आर्त pos=a,g=m,c=1,n=s
व्याधि व्याधि pos=n,comp=y
रहितः रहित pos=a,g=m,c=1,n=s
गच्छेद् गम् pos=v,p=3,n=s,l=vidhilin
अनशनम् अनशन pos=n,g=n,c=2,n=s
तु तु pos=i
यः यद् pos=n,g=m,c=1,n=s
पदे पद pos=n,g=m,c=7,n=s
पदे पद pos=n,g=m,c=7,n=s
यज्ञ यज्ञ pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
pos=i
संशयः संशय pos=n,g=m,c=1,n=s