Original

मासादूर्ध्वं नरव्याघ्र नोपवासो विधीयते ।विधिं त्वनशनस्याहुः पार्थ धर्मविदो जनाः ॥ ५० ॥

Segmented

मासाद् ऊर्ध्वम् नर-व्याघ्र न उपवासः विधीयते विधिम् तु अनशनस्य आहुः पार्थ धर्म-विदः जनाः

Analysis

Word Lemma Parse
मासाद् मास pos=n,g=m,c=5,n=s
ऊर्ध्वम् ऊर्ध्वम् pos=i
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
pos=i
उपवासः उपवास pos=n,g=m,c=1,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat
विधिम् विधि pos=n,g=m,c=2,n=s
तु तु pos=i
अनशनस्य अनशन pos=n,g=n,c=6,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
पार्थ पार्थ pos=n,g=m,c=8,n=s
धर्म धर्म pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p