Original

अधर्मान्मुच्यते केन धर्ममाप्नोति वै कथम् ।स्वर्गं पुण्यं च लभते कथं भरतसत्तम ॥ ५ ॥

Segmented

अधर्मात् मुच्यते केन धर्मम् आप्नोति वै कथम् स्वर्गम् पुण्यम् च लभते कथम् भरत-सत्तम

Analysis

Word Lemma Parse
अधर्मात् अधर्म pos=n,g=m,c=5,n=s
मुच्यते मुच् pos=v,p=3,n=s,l=lat
केन pos=n,g=m,c=3,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
वै वै pos=i
कथम् कथम् pos=i
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
पुण्यम् पुण्य pos=n,g=n,c=2,n=s
pos=i
लभते लभ् pos=v,p=3,n=s,l=lat
कथम् कथम् pos=i
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s