Original

संवत्सरमिहैकं तु मासि मासि पिबेत्पयः ।फलं विश्वजितस्तात प्राप्नोति स नरो नृप ॥ ४८ ॥

Segmented

संवत्सरम् इह एकम् तु मासि मासि पिबेत् पयः फलम् विश्वजित् तात प्राप्नोति स नरो नृप

Analysis

Word Lemma Parse
संवत्सरम् संवत्सर pos=n,g=m,c=2,n=s
इह इह pos=i
एकम् एक pos=n,g=m,c=2,n=s
तु तु pos=i
मासि मास् pos=n,g=m,c=7,n=s
मासि मास् pos=n,g=m,c=7,n=s
पिबेत् पा pos=v,p=3,n=s,l=vidhilin
पयः पयस् pos=n,g=n,c=2,n=s
फलम् फल pos=n,g=n,c=2,n=s
विश्वजित् विश्वजित् pos=n,g=m,c=6,n=s
तात तात pos=n,g=m,c=8,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
नरो नर pos=n,g=m,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s