Original

वीणानां वल्लकीनां च वेणूनां च विशां पते ।सुघोषैर्मधुरैः शब्दैः सुप्तः स प्रतिबोध्यते ॥ ४७ ॥

Segmented

वीणानाम् वल्लकीनाम् च वेणूनाम् च विशाम् पते सु घोषैः मधुरैः शब्दैः सुप्तः स प्रतिबोध्यते

Analysis

Word Lemma Parse
वीणानाम् वीणा pos=n,g=f,c=6,n=p
वल्लकीनाम् वल्लकी pos=n,g=f,c=6,n=p
pos=i
वेणूनाम् वेणु pos=n,g=m,c=6,n=p
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
सु सु pos=i
घोषैः घोष pos=n,g=m,c=3,n=p
मधुरैः मधुर pos=a,g=m,c=3,n=p
शब्दैः शब्द pos=n,g=m,c=3,n=p
सुप्तः स्वप् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
प्रतिबोध्यते प्रतिबोधय् pos=v,p=3,n=s,l=lat