Original

पक्षे पक्षे गते राजन्योऽश्नीयाद्वर्षमेव तु ।षण्मासानशनं तस्य भगवानङ्गिराब्रवीत् ।षष्टिं वर्षसहस्राणि दिवमावसते च सः ॥ ४६ ॥

Segmented

पक्षे पक्षे गते राजन् यो ऽश्नीयाद् वर्षम् एव तु षः-मासान् अशनम् तस्य भगवान् अङ्गिरस् अब्रवीत् षष्टिम् वर्ष-सहस्राणि दिवम् आवसते च सः

Analysis

Word Lemma Parse
पक्षे पक्ष pos=n,g=m,c=7,n=s
पक्षे पक्ष pos=n,g=m,c=7,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽश्नीयाद् अश् pos=v,p=3,n=s,l=vidhilin
वर्षम् वर्ष pos=n,g=m,c=2,n=s
एव एव pos=i
तु तु pos=i
षः षष् pos=n,comp=y
मासान् मास pos=n,g=m,c=2,n=p
अशनम् अशन pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
अङ्गिरस् अङ्गिरस् pos=n,g=,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
षष्टिम् षष्टि pos=n,g=f,c=2,n=s
वर्ष वर्ष pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
दिवम् दिव् pos=n,g=,c=2,n=s
आवसते आवस् pos=v,p=3,n=s,l=lat
pos=i
सः तद् pos=n,g=m,c=1,n=s