Original

हंससारसयुक्तेन विमानेन स गच्छति ।पञ्चाशतं सहस्राणि वर्षाणां दिवि मोदते ॥ ४५ ॥

Segmented

हंस-सारस-युक्तेन विमानेन स गच्छति पञ्चाशतम् सहस्राणि वर्षाणाम् दिवि मोदते

Analysis

Word Lemma Parse
हंस हंस pos=n,comp=y
सारस सारस pos=n,comp=y
युक्तेन युज् pos=va,g=n,c=3,n=s,f=part
विमानेन विमान pos=n,g=n,c=3,n=s
तद् pos=n,g=m,c=1,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat
पञ्चाशतम् पञ्चाशत् pos=n,g=f,c=2,n=s
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
वर्षाणाम् वर्ष pos=n,g=n,c=6,n=p
दिवि दिव् pos=n,g=,c=7,n=s
मोदते मुद् pos=v,p=3,n=s,l=lat