Original

अष्टमेन तु भक्तेन जीवन्संवत्सरं नृप ।गवामयस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ ४४ ॥

Segmented

अष्टमेन तु भक्तेन जीवन् संवत्सरम् नृप गवामयस्य यज्ञस्य फलम् प्राप्नोति मानवः

Analysis

Word Lemma Parse
अष्टमेन अष्टम pos=a,g=n,c=3,n=s
तु तु pos=i
भक्तेन भक्त pos=n,g=n,c=3,n=s
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
संवत्सरम् संवत्सर pos=n,g=m,c=2,n=s
नृप नृप pos=n,g=m,c=8,n=s
गवामयस्य गवामय pos=n,g=m,c=6,n=s
यज्ञस्य यज्ञ pos=n,g=m,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
मानवः मानव pos=n,g=m,c=1,n=s