Original

षष्ठे काले तु कौन्तेय नरः संवत्सरं क्षपेत् ।अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ ४२ ॥

Segmented

षष्ठे काले तु कौन्तेय नरः संवत्सरम् क्षपेत् अश्वमेधस्य यज्ञस्य फलम् प्राप्नोति मानवः

Analysis

Word Lemma Parse
षष्ठे षष्ठ pos=a,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
नरः नर pos=n,g=m,c=1,n=s
संवत्सरम् संवत्सर pos=n,g=m,c=2,n=s
क्षपेत् क्षप् pos=v,p=3,n=s,l=vidhilin
अश्वमेधस्य अश्वमेध pos=n,g=m,c=6,n=s
यज्ञस्य यज्ञ pos=n,g=m,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
मानवः मानव pos=n,g=m,c=1,n=s