Original

यस्तु संवत्सरं पूर्णं चतुर्थं भक्तमश्नुते ।अहिंसानिरतो नित्यं सत्यवाङ्नियतेन्द्रियः ॥ ४० ॥

Segmented

यः तु संवत्सरम् पूर्णम् चतुर्थम् भक्तम् अश्नुते अहिंसा-निरतः नित्यम् सत्य-वाच् नियमित-इन्द्रियः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
संवत्सरम् संवत्सर pos=n,g=m,c=2,n=s
पूर्णम् पूर्ण pos=a,g=m,c=2,n=s
चतुर्थम् चतुर्थ pos=a,g=n,c=2,n=s
भक्तम् भक्त pos=n,g=n,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat
अहिंसा अहिंसा pos=n,comp=y
निरतः निरम् pos=va,g=m,c=1,n=s,f=part
नित्यम् नित्यम् pos=i
सत्य सत्य pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
नियमित नियम् pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s