Original

उपवासः परं पुण्यमुपवासः परायणम् ।उपोष्येह नरश्रेष्ठ किं फलं प्रतिपद्यते ॥ ४ ॥

Segmented

उपवासः परम् पुण्यम् उपवासः परायणम् उपोष्य इह नर-श्रेष्ठ किम् फलम् प्रतिपद्यते

Analysis

Word Lemma Parse
उपवासः उपवास pos=n,g=m,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
पुण्यम् पुण्य pos=n,g=n,c=1,n=s
उपवासः उपवास pos=n,g=m,c=1,n=s
परायणम् परायण pos=n,g=n,c=1,n=s
उपोष्य उपवस् pos=vi
इह इह pos=i
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
फलम् फल pos=n,g=n,c=2,n=s
प्रतिपद्यते प्रतिपद् pos=v,p=3,n=s,l=lat