Original

दशवर्षसहस्राणि स्वर्गे च स महीयते ।तत्क्षयादिह चागम्य माहात्म्यं प्रतिपद्यते ॥ ३९ ॥

Segmented

दश-वर्ष-सहस्राणि स्वर्गे च स महीयते तद्-क्षयतः इह च आगत्य माहात्म्यम् प्रतिपद्यते

Analysis

Word Lemma Parse
दश दशन् pos=n,comp=y
वर्ष वर्ष pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
स्वर्गे स्वर्ग pos=n,g=m,c=7,n=s
pos=i
pos=i
महीयते महीय् pos=v,p=3,n=s,l=lat
तद् तद् pos=n,comp=y
क्षयतः क्षय pos=n,g=m,c=5,n=s
इह इह pos=i
pos=i
आगत्य आगम् pos=vi
माहात्म्यम् माहात्म्य pos=n,g=n,c=2,n=s
प्रतिपद्यते प्रतिपद् pos=v,p=3,n=s,l=lat