Original

यस्तु संवत्सरं पूर्णमेकाहारो भवेन्नरः ।अतिरात्रस्य यज्ञस्य स फलं समुपाश्नुते ॥ ३८ ॥

Segmented

यः तु संवत्सरम् पूर्णम् एक-आहारः भवेत् नरः अतिरात्रस्य यज्ञस्य स फलम् समुपाश्नुते

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
संवत्सरम् संवत्सर pos=n,g=m,c=2,n=s
पूर्णम् पूर्ण pos=a,g=m,c=2,n=s
एक एक pos=n,comp=y
आहारः आहार pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
नरः नर pos=n,g=m,c=1,n=s
अतिरात्रस्य अतिरात्र pos=n,g=m,c=6,n=s
यज्ञस्य यज्ञ pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
फलम् फल pos=n,g=n,c=2,n=s
समुपाश्नुते समुपाश् pos=v,p=3,n=s,l=lat