Original

पूर्णं वर्षसहस्रं तु ब्रह्मलोके महीयते ।तत्क्षयादिह चागम्य माहात्म्यं प्रतिपद्यते ॥ ३७ ॥

Segmented

पूर्णम् वर्ष-सहस्रम् तु ब्रह्म-लोके महीयते तद्-क्षयतः इह च आगत्य माहात्म्यम् प्रतिपद्यते

Analysis

Word Lemma Parse
पूर्णम् पूर्ण pos=a,g=n,c=2,n=s
वर्ष वर्ष pos=n,comp=y
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
तु तु pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
महीयते महीय् pos=v,p=3,n=s,l=lat
तद् तद् pos=n,comp=y
क्षयतः क्षय pos=n,g=m,c=5,n=s
इह इह pos=i
pos=i
आगत्य आगम् pos=vi
माहात्म्यम् माहात्म्य pos=n,g=n,c=2,n=s
प्रतिपद्यते प्रतिपद् pos=v,p=3,n=s,l=lat