Original

अधिवासे सोऽप्सरसां नृत्यगीतविनादिते ।तप्तकाञ्चनवर्णाभं विमानमधिरोहति ॥ ३६ ॥

Segmented

अधिवासे सो ऽप्सरसाम् नृत्य-गीत-विनादिते तप्त-काञ्चन-वर्ण-आभम् विमानम् अधिरोहति

Analysis

Word Lemma Parse
अधिवासे अधिवास pos=n,g=m,c=7,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽप्सरसाम् अप्सरस् pos=n,g=f,c=6,n=p
नृत्य नृत्य pos=n,comp=y
गीत गीत pos=n,comp=y
विनादिते विनादय् pos=va,g=m,c=7,n=s,f=part
तप्त तप् pos=va,comp=y,f=part
काञ्चन काञ्चन pos=n,comp=y
वर्ण वर्ण pos=n,comp=y
आभम् आभ pos=a,g=n,c=2,n=s
विमानम् विमान pos=n,g=n,c=2,n=s
अधिरोहति अधिरुह् pos=v,p=3,n=s,l=lat