Original

षड्भिः स वर्षैर्नृपते सिध्यते नात्र संशयः ।अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ ३५ ॥

Segmented

षड्भिः स वर्षैः नृपते सिध्यते न अत्र संशयः अग्निष्टोमस्य यज्ञस्य फलम् प्राप्नोति मानवः

Analysis

Word Lemma Parse
षड्भिः षष् pos=n,g=m,c=3,n=p
तद् pos=n,g=m,c=1,n=s
वर्षैः वर्ष pos=n,g=m,c=3,n=p
नृपते नृपति pos=n,g=m,c=8,n=s
सिध्यते सिध् pos=v,p=3,n=s,l=lat
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s
अग्निष्टोमस्य अग्निष्टोम pos=n,g=m,c=6,n=s
यज्ञस्य यज्ञ pos=n,g=m,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
मानवः मानव pos=n,g=m,c=1,n=s