Original

एते तु नियमाः सर्वे कर्तव्याः शरदो दश ।द्वे चान्ये भरतश्रेष्ठ प्रवृत्तिमनुवर्तता ॥ ३३ ॥

Segmented

एते तु नियमाः सर्वे कर्तव्याः शरदो दश द्वे च अन्ये भरत-श्रेष्ठ प्रवृत्तिम् अनुवर्तता

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
तु तु pos=i
नियमाः नियम pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
कर्तव्याः कृ pos=va,g=m,c=1,n=p,f=krtya
शरदो शरद् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=f,c=2,n=p
द्वे द्वि pos=n,g=f,c=2,n=d
pos=i
अन्ये अन्य pos=n,g=f,c=2,n=d
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
प्रवृत्तिम् प्रवृत्ति pos=n,g=f,c=2,n=s
अनुवर्तता अनुवृत् pos=va,g=m,c=3,n=s,f=part