Original

इति मासा नरव्याघ्र क्षपतां परिकीर्तिताः ।तिथीनां नियमा ये तु शृणु तानपि पार्थिव ॥ ३० ॥

Segmented

इति मासा नर-व्याघ्र क्षपताम् परिकीर्तिताः तिथीनाम् नियमा ये तु शृणु तान् अपि पार्थिव

Analysis

Word Lemma Parse
इति इति pos=i
मासा मास pos=n,g=m,c=1,n=p
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
क्षपताम् क्षप् pos=va,g=m,c=6,n=p,f=part
परिकीर्तिताः परिकीर्तय् pos=va,g=m,c=1,n=p,f=part
तिथीनाम् तिथि pos=n,g=m,c=6,n=p
नियमा नियम pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
शृणु श्रु pos=v,p=2,n=s,l=lot
तान् तद् pos=n,g=m,c=2,n=p
अपि अपि pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s