Original

नियमं चोपवासानां सर्वेषां ब्रूहि पार्थिव ।अवाप्नोति गतिं कां च उपवासपरायणः ॥ ३ ॥

Segmented

नियमम् च उपवासानाम् सर्वेषाम् ब्रूहि पार्थिव अवाप्नोति गतिम् काम् च उपवास-परायणः

Analysis

Word Lemma Parse
नियमम् नियम pos=n,g=m,c=2,n=s
pos=i
उपवासानाम् उपवास pos=n,g=m,c=6,n=p
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
गतिम् गति pos=n,g=f,c=2,n=s
काम् pos=n,g=f,c=2,n=s
pos=i
उपवास उपवास pos=n,comp=y
परायणः परायण pos=n,g=m,c=1,n=s