Original

कार्त्तिकं तु नरो मासं यः कुर्यादेकभोजनम् ।शूरश्च बहुभार्यश्च कीर्तिमांश्चैव जायते ॥ २९ ॥

Segmented

कार्त्तिकम् तु नरो मासम् यः कुर्याद् एक-भोजनम् शूरः च बहु-भार्यः च कीर्तिमत् च एव जायते

Analysis

Word Lemma Parse
कार्त्तिकम् कार्त्तिक pos=n,g=m,c=2,n=s
तु तु pos=i
नरो नर pos=n,g=m,c=1,n=s
मासम् मास pos=n,g=m,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
एक एक pos=n,comp=y
भोजनम् भोजन pos=n,g=n,c=2,n=s
शूरः शूर pos=n,g=m,c=1,n=s
pos=i
बहु बहु pos=a,comp=y
भार्यः भार्या pos=n,g=m,c=1,n=s
pos=i
कीर्तिमत् कीर्तिमत् pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
जायते जन् pos=v,p=3,n=s,l=lat