Original

तथैवाश्वयुजं मासमेकभक्तेन यः क्षपेत् ।प्रजावान्वाहनाढ्यश्च बहुपुत्रश्च जायते ॥ २८ ॥

Segmented

तथा एव आश्वयुजम् मासम् एक-भक्तेन यः क्षपेत् प्रजावान् वाहन-आढ्यः च बहु-पुत्रः च जायते

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
आश्वयुजम् आश्वयुज pos=n,g=m,c=2,n=s
मासम् मास् pos=n,g=m,c=2,n=s
एक एक pos=n,comp=y
भक्तेन भक्त pos=n,g=n,c=3,n=s
यः यद् pos=n,g=m,c=1,n=s
क्षपेत् क्षप् pos=v,p=3,n=s,l=vidhilin
प्रजावान् प्रजावत् pos=a,g=m,c=1,n=s
वाहन वाहन pos=n,comp=y
आढ्यः आढ्य pos=a,g=m,c=1,n=s
pos=i
बहु बहु pos=a,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
जायते जन् pos=v,p=3,n=s,l=lat