Original

प्रौष्ठपदं तु यो मासमेकाहारो भवेन्नरः ।धनाढ्यं स्फीतमचलमैश्वर्यं प्रतिपद्यते ॥ २७ ॥

Segmented

प्रौष्ठपदम् तु यो मासम् एक-आहारः भवेत् नरः धन-आढ्यम् स्फीतम् अचलम् ऐश्वर्यम् प्रतिपद्यते

Analysis

Word Lemma Parse
प्रौष्ठपदम् प्रौष्ठपद pos=n,g=m,c=2,n=s
तु तु pos=i
यो यद् pos=n,g=m,c=1,n=s
मासम् मास pos=n,g=m,c=2,n=s
एक एक pos=n,comp=y
आहारः आहार pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
नरः नर pos=n,g=m,c=1,n=s
धन धन pos=n,comp=y
आढ्यम् आढ्य pos=a,g=n,c=2,n=s
स्फीतम् स्फीत pos=a,g=n,c=2,n=s
अचलम् अचल pos=a,g=n,c=2,n=s
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=2,n=s
प्रतिपद्यते प्रतिपद् pos=v,p=3,n=s,l=lat