Original

श्रावणं नियतो मासमेकभक्तेन यः क्षपेत् ।यत्र तत्राभिषेकेण युज्यते ज्ञातिवर्धनः ॥ २६ ॥

Segmented

श्रावणम् नियतो मासम् एक-भक्तेन यः क्षपेत् यत्र तत्र अभिषेकेण युज्यते ज्ञाति-वर्धनः

Analysis

Word Lemma Parse
श्रावणम् श्रावण pos=n,g=m,c=2,n=s
नियतो नियम् pos=va,g=m,c=1,n=s,f=part
मासम् मास pos=n,g=m,c=2,n=s
एक एक pos=n,comp=y
भक्तेन भक्त pos=n,g=n,c=3,n=s
यः यद् pos=n,g=m,c=1,n=s
क्षपेत् क्षप् pos=v,p=3,n=s,l=vidhilin
यत्र यत्र pos=i
तत्र तत्र pos=i
अभिषेकेण अभिषेक pos=n,g=m,c=3,n=s
युज्यते युज् pos=v,p=3,n=s,l=lat
ज्ञाति ज्ञाति pos=n,comp=y
वर्धनः वर्धन pos=a,g=m,c=1,n=s