Original

आषाढमेकभक्तेन स्थित्वा मासमतन्द्रितः ।बहुधान्यो बहुधनो बहुपुत्रश्च जायते ॥ २५ ॥

Segmented

आषाढम् एक-भक्तेन स्थित्वा मासम् अतन्द्रितः बहु-धान्यः बहु-धनः बहु-पुत्रः च जायते

Analysis

Word Lemma Parse
आषाढम् आषाढ pos=n,g=m,c=2,n=s
एक एक pos=n,comp=y
भक्तेन भक्त pos=n,g=n,c=3,n=s
स्थित्वा स्था pos=vi
मासम् मास pos=n,g=m,c=2,n=s
अतन्द्रितः अतन्द्रित pos=a,g=m,c=1,n=s
बहु बहु pos=a,comp=y
धान्यः धान्य pos=n,g=m,c=1,n=s
बहु बहु pos=a,comp=y
धनः धन pos=n,g=m,c=1,n=s
बहु बहु pos=a,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
जायते जन् pos=v,p=3,n=s,l=lat