Original

ज्येष्ठामूलं तु यो मासमेकभक्तेन संक्षपेत् ।ऐश्वर्यमतुलं श्रेष्ठं पुमान्स्त्री वाभिजायते ॥ २४ ॥

Segmented

ज्येष्ठामूलम् तु यो मासम् एक-भक्तेन संक्षपेत् ऐश्वर्यम् अतुलम् श्रेष्ठम् पुमान् स्त्री वा अभिजायते

Analysis

Word Lemma Parse
ज्येष्ठामूलम् ज्येष्ठामूल pos=n,g=m,c=2,n=s
तु तु pos=i
यो यद् pos=n,g=m,c=1,n=s
मासम् मास pos=n,g=m,c=2,n=s
एक एक pos=n,comp=y
भक्तेन भक्त pos=n,g=n,c=3,n=s
संक्षपेत् संक्षप् pos=v,p=3,n=s,l=vidhilin
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=2,n=s
अतुलम् अतुल pos=a,g=n,c=2,n=s
श्रेष्ठम् श्रेष्ठ pos=a,g=n,c=2,n=s
पुमान् पुंस् pos=n,g=m,c=1,n=s
स्त्री स्त्री pos=n,g=f,c=1,n=s
वा वा pos=i
अभिजायते अभिजन् pos=v,p=3,n=s,l=lat