Original

चैत्रं तु नियतो मासमेकभक्तेन यः क्षपेत् ।सुवर्णमणिमुक्ताढ्ये कुले महति जायते ॥ २२ ॥

Segmented

चैत्रम् तु नियतो मासम् एक-भक्तेन यः क्षपेत् सुवर्ण-मणि-मुक्ता-आढ्ये कुले महति जायते

Analysis

Word Lemma Parse
चैत्रम् चैत्र pos=n,g=m,c=2,n=s
तु तु pos=i
नियतो नियम् pos=va,g=m,c=1,n=s,f=part
मासम् मास pos=n,g=m,c=2,n=s
एक एक pos=n,comp=y
भक्तेन भक्त pos=n,g=n,c=3,n=s
यः यद् pos=n,g=m,c=1,n=s
क्षपेत् क्षप् pos=v,p=3,n=s,l=vidhilin
सुवर्ण सुवर्ण pos=n,comp=y
मणि मणि pos=n,comp=y
मुक्ता मुक्ता pos=n,comp=y
आढ्ये आढ्य pos=a,g=n,c=7,n=s
कुले कुल pos=n,g=n,c=7,n=s
महति महत् pos=a,g=n,c=7,n=s
जायते जन् pos=v,p=3,n=s,l=lat