Original

भगदैवं तु यो मासमेकभक्तेन यः क्षपेत् ।स्त्रीषु वल्लभतां याति वश्याश्चास्य भवन्ति ताः ॥ २१ ॥

Segmented

भग-दैवम् तु यो मासम् एक-भक्तेन यः क्षपेत् स्त्रीषु वल्लभ-ताम् याति वश्य च अस्य भवन्ति ताः

Analysis

Word Lemma Parse
भग भग pos=n,comp=y
दैवम् दैव pos=a,g=m,c=2,n=s
तु तु pos=i
यो यद् pos=n,g=m,c=1,n=s
मासम् मास pos=n,g=m,c=2,n=s
एक एक pos=n,comp=y
भक्तेन भक्त pos=n,g=n,c=3,n=s
यः यद् pos=n,g=m,c=1,n=s
क्षपेत् क्षप् pos=v,p=3,n=s,l=vidhilin
स्त्रीषु स्त्री pos=n,g=f,c=7,n=p
वल्लभ वल्लभ pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
याति या pos=v,p=3,n=s,l=lat
वश्य वश्य pos=a,g=f,c=1,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
भवन्ति भू pos=v,p=3,n=p,l=lat
ताः तद् pos=n,g=f,c=1,n=p