Original

पितृभक्तो माघमासमेकभक्तेन यः क्षपेत् ।श्रीमत्कुले ज्ञातिमध्ये स महत्त्वं प्रपद्यते ॥ २० ॥

Segmented

पितृ-भक्तः माघ-मासम् एक-भक्तेन यः क्षपेत् श्रीमत्-कुले ज्ञाति-मध्ये स महा-त्वम् प्रपद्यते

Analysis

Word Lemma Parse
पितृ पितृ pos=n,comp=y
भक्तः भक्त pos=n,g=m,c=1,n=s
माघ माघ pos=n,comp=y
मासम् मास pos=n,g=m,c=2,n=s
एक एक pos=n,comp=y
भक्तेन भक्त pos=n,g=n,c=3,n=s
यः यद् pos=n,g=m,c=1,n=s
क्षपेत् क्षप् pos=v,p=3,n=s,l=vidhilin
श्रीमत् श्रीमत् pos=a,comp=y
कुले कुल pos=n,g=n,c=7,n=s
ज्ञाति ज्ञाति pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
प्रपद्यते प्रपद् pos=v,p=3,n=s,l=lat