Original

ब्रह्मक्षत्रेण नियमाश्चर्तव्या इति नः श्रुतम् ।उपवासे कथं तेषां कृत्यमस्ति पितामह ॥ २ ॥

Segmented

ब्रह्म-क्षत्रेण नियमाः चः इति नः श्रुतम् उपवासे कथम् तेषाम् कृत्यम् अस्ति पितामह

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
क्षत्रेण क्षत्र pos=n,g=n,c=3,n=s
नियमाः नियम pos=n,g=m,c=1,n=p
चः चर् pos=va,g=m,c=1,n=p,f=krtya
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
उपवासे उपवास pos=n,g=m,c=7,n=s
कथम् कथम् pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
कृत्यम् कृत्य pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
पितामह पितामह pos=n,g=m,c=8,n=s