Original

पौषमासं तु कौन्तेय भक्तेनैकेन यः क्षपेत् ।सुभगो दर्शनीयश्च यशोभागी च जायते ॥ १९ ॥

Segmented

पौष-मासम् तु कौन्तेय भक्तेन एकेन यः क्षपेत् सुभगो दर्शनीयः च यशः-भागी च जायते

Analysis

Word Lemma Parse
पौष पौष pos=n,comp=y
मासम् मास pos=n,g=m,c=2,n=s
तु तु pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
भक्तेन भक्त pos=n,g=n,c=3,n=s
एकेन एक pos=n,g=n,c=3,n=s
यः यद् pos=n,g=m,c=1,n=s
क्षपेत् क्षप् pos=v,p=3,n=s,l=vidhilin
सुभगो सुभग pos=a,g=m,c=1,n=s
दर्शनीयः दर्शनीय pos=a,g=m,c=1,n=s
pos=i
यशः यशस् pos=n,comp=y
भागी भागिन् pos=a,g=m,c=1,n=s
pos=i
जायते जन् pos=v,p=3,n=s,l=lat