Original

सर्वकल्याणसंपूर्णः सर्वौषधिसमन्वितः ।कृषिभागी बहुधनो बहुपुत्रश्च जायते ॥ १८ ॥

Segmented

सर्व-कल्याण-सम्पूर्णः सर्व-ओषधि-समन्वितः कृषि-भागी बहु-धनः बहु-पुत्रः च जायते

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
कल्याण कल्याण pos=n,comp=y
सम्पूर्णः सम्पृ pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
ओषधि ओषधि pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
कृषि कृषि pos=n,comp=y
भागी भागिन् pos=a,g=m,c=1,n=s
बहु बहु pos=a,comp=y
धनः धन pos=n,g=m,c=1,n=s
बहु बहु pos=a,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
जायते जन् pos=v,p=3,n=s,l=lat